7. April 2011


3. April 2011

O sole mio !!!

 Sonntag, 3. April 2011

MUKTANANDA Dhyana Saptah




27. März 2011

real understanding


 
When a person awakens, he is no longer aware of the various ramblings of his dreams.
He is conscious only of his waking state.
Similarly a Siddha forgets the dream of bondage and understands that he, the knower,
is everything visible and invisible – all objects, the process of knowing, all that there is.
He experiences:
„I am the knower. I am unborn, indestructible, and inexhaustible.
I am primordial, limitless bliss.“
This ist he true understanding of siddha yoga.

Swami Muktananda in: Secrets of the Siddhas



23. März 2011

golden fish of saṁsāra




It is easy to read,
but it is difficult to actualize
what you have read.
It is even more difficult
to realize the subtle Truth.

I forgott all books and philosophy
in the experience
of the bliss of Consciousness.

*Lalla*

8. März 2011

SĀMBA SADĀŚIVA


Sing the songs of celestial love,
O singer! May the divine fountain
of eternal grace and joy
enter your soul.
May the lord stay there forever!
May you always feel the presence
of the Lord within
as it plucks the strings of your soul
with the celestial touch.
Bless us with a divine voice
and may we tune
the harp strings of our life
to sing songs of love to you.

Ṛg Veda




Listen to the melodious music of the divine poet.
He plays upon the flute of love –
the notes soar to heaven
and reach the distant stars
and dance on the raging waves of the sea.
The earth, the sea, the sky, the stars
are all woven together
by the soft strains of the divine music.
Its vibrations echo through the corridors of time
in the endless canopy of the sky.

Sāma Veda


The truth is that God fills us completely
within and without, and it does not matter
whether we see him or not.
What matters is that we keep singing
his name joyfully all the time.
 







sāmba sadāśiva sāmba sadāśiva
sāmba sadāśiva hara śambho

he girijāvara he girijāvara
he girijāvara hara śambho

he karuṇākara  he karuṇākara
he karuṇākara hara śambho

he mṛtyuñjaya saccitasukhamaya
he karuṇāmaya  hara śambho

6. März 2011

Śiva Āratī



Śankha-ninādam kṛtvā
jhallari nādayate,
Śiva jhallari nādayate;
Nīrājayate brahmā,
Nīrājayate vīṣṇur
veda ṛchām paṭhate.
Iti mṛdu-charaṇa-sarojam
hṛtkamale dhṛtvā,
Śiva hṛtkamale dhṛtvā;
Avalokayati maheśam,
Śivalokayati sureśam,
Īśam-abhinatvā.
Om hara hara hara mahādev.

Das Muschelhorn wird geblasen; der metallene Trommelton widerhallt. Brahma und Vishnu schwenken Lichter und rezitieren die Hymnen der Veden vor dir. Wir preisen deine heiligen Lotusfüsse und knien nieder vor dir, O Herr; dir Du grosser Gott, Du Herr der Gottheiten, 
bringen wir unsere Ehrerbietung dar.
Om Hara, Hara, Hara, Mahadev.







2. März 2011

Maha Shivaratri 3. März 2011




Du bist mein Selbst.
Parvati ist meine Vernunft.
Meine fünf Pranas sind deine Diener,
mein Körper ist dein Haus,
und all die Freuden meiner Sinne
dienen mir zu deiner Verehrung.
Mein Schlaf ist dein Zustand von Samadhi.
Wo immer ich gehe, umgibst du mich.
Alles, was ich sage,
ist eine Lobpreisung für dich;
alles was ich tue,
geschieht aus Hingabe an dich,
O gütiger Herr!

23. Februar 2011

SARASVATĪ PUJA



Yā kundenu
tushāra hāra dhavalā
yā shubhra vastrāvritā
yā vīnā-
varadanda manditakarā
yā shveta padmāsanā
yā brahmāchyuta-
shankāra prabhitibhir
devaih sadā vanditā
sā mām pātu
sarasvatī bhagavatī
nihshesha jādyāpahā

O goddess Sarasvati, white as snow or the moon or the kunda flowers, clothed in white garments, holding a magnificent veena, seated on a white lotus, ever glorified with offerings from the gods Brahme, Vishnu, and Shiva. Protect us from all forms of ignorance.

22. Februar 2011

Sadgurunāth Mahārāj ki Jay




KUṆḌALINĪ STAVAḤ
Sadgurunāth Mahārāj ki Jay

1.           Janmoddhāra-nirīkṣaṇīha taruṇī
vedādi-bījādimā,

Nityaṁ cetasi bhāvyate bhuvi kadā
sadvākya-sañcāriṇī;

Māṁ pātu priya-dāsa-bhāvaka-padaṁ
saṅghātaye śrīdharā,

Dhātri! Tvaṁ svayam ādideva-vanitā
dīnātidīnaṁ paśum.


2.           Raktābhāmṛta-candrikā lipimayī
sarpākṛtir nidritā,

Jāgrat-kūrma-samāśritā bhagavati
tvaṁ māṁ samālokaya;

Māṁsodgandha-kugandha-doṣa-jaḍitaṁ
vedādi-kāryānvitaṁ,

Svalpa-svāmala-candra-koṭi-kiraṇair
nityaṁ śarīraṁ kuru.


3.           Siddhārthī nija-doṣavit sthalagatir
vyājīyate vidyayā,

Kuṇḍalyā kula-mārga-mukta-nagarī-
māyā-kumārgaḥ śriyā;

Yadyevaṁ bhajati prabhāta-samaye
madhyāhna-kāle'thavā,

Nityaṁ yaḥ kula-kuṇḍalī-japa-padām-
bhojam sa siddho bhavet.


4.           Vāyvākāśa-caturdale'tivimale
vāñcha-phalonmūlake,

Nityaṁ samprati nitya-deha-ghaṭitā
sāṅketitā bhāvitā;

Vidyā kuṇḍala-māninī sva-jananī
māyā kriyā bhāvyate,

Yaistaiḥ siddha-kulodbhavaiḥ praṇatibhiḥ
sat-stotrakaiḥ śambhubhiḥ.


5.           Dhātā-śaṅkara-mohinī tribhuvana-
chāyā-paṭodgāminī,

Saṁsārādi-mahā-sukha-praharaṇī
tatra sthitā yoginī;

Sarva-granthi-vibhedinī sva-bhujagā
sukṣmātisukṣmā parā,

Brahma-jñāna-vinodinī kula-kuṭī
vyāghātinī bhāvyate.



6.           Vande śrī-kula-kuṇḍaliṁ trivalibhiḥ
sāṅgaiḥ svayambhū-priyāṁ,

Prāviṣṭāmbara-māracitta-capalāṁ
bālā-balā-niṣkalām;

Yā devī paribhāti veda-vadanā
sambhāvanī tāpinī,

Iṣṭānāṁ śirasi svayambhu-vanitāṁ
sambhāvayāmi kriyām.


7.           Vāṇī-koṭi-mṛdaṅga-nāda-madanā-
niśreṇi-koṭi-dhvaniḥ,

Prāṇeśī rasa-rāśi-mūla-kamalol-
lāsaika-pūrṇānanā;

Āṣāḍhodbhava-megha-rāji-janita-
dhvāntānana-sthāyinī,

Mātā sā paripātu sūkṣma-pathagā
māṁ yogināṁ śaṅkarī.


8.           Tvām āśritya narā vrajanti sahasā
vaikuṇṭha-kailāsayor,

Ānandaika-vilāsinīṁ śaśiśatā-
nandānanāṁ kāraṇām;

Mātaḥ śrī-kula-kuṇḍalī-priya-kale!
kālī-kaloddīpane!

Tatsthānaṁ praṇamāmi bhadra-vanite!
māmuddhara tvaṁ paśum.


Kuṇḍalī-śakti-mārgasthaḥ
stotrāṣṭaka-mahā-phalam,

Yaḥ paṭhet prātarutthāya
sa yogī bhavati dhruvam.


Kṣaṇādeva hi pāṭhena
kavinātho bhaved iha,

Pavitraḥ kuṇḍalī-yogī
brahma-līno bhaven mahān.


Iti te kathitaṁ nātha!
kuṇḍalī-komalaṁ stavam,

Etat stotra-prasādena
deveṣu guru-gīṣpatiḥ.


Sarve devāḥ siddhi-yutā
asyāḥ stotra-prasādataḥ,

Dvi-parārdham cirañjīvī
brahmā sarva-suresvaraḥ.


Sadgurunāth Mahārāj ki Jay