22. Februar 2011

Sadgurunāth Mahārāj ki Jay




KUṆḌALINĪ STAVAḤ
Sadgurunāth Mahārāj ki Jay

1.           Janmoddhāra-nirīkṣaṇīha taruṇī
vedādi-bījādimā,

Nityaṁ cetasi bhāvyate bhuvi kadā
sadvākya-sañcāriṇī;

Māṁ pātu priya-dāsa-bhāvaka-padaṁ
saṅghātaye śrīdharā,

Dhātri! Tvaṁ svayam ādideva-vanitā
dīnātidīnaṁ paśum.


2.           Raktābhāmṛta-candrikā lipimayī
sarpākṛtir nidritā,

Jāgrat-kūrma-samāśritā bhagavati
tvaṁ māṁ samālokaya;

Māṁsodgandha-kugandha-doṣa-jaḍitaṁ
vedādi-kāryānvitaṁ,

Svalpa-svāmala-candra-koṭi-kiraṇair
nityaṁ śarīraṁ kuru.


3.           Siddhārthī nija-doṣavit sthalagatir
vyājīyate vidyayā,

Kuṇḍalyā kula-mārga-mukta-nagarī-
māyā-kumārgaḥ śriyā;

Yadyevaṁ bhajati prabhāta-samaye
madhyāhna-kāle'thavā,

Nityaṁ yaḥ kula-kuṇḍalī-japa-padām-
bhojam sa siddho bhavet.


4.           Vāyvākāśa-caturdale'tivimale
vāñcha-phalonmūlake,

Nityaṁ samprati nitya-deha-ghaṭitā
sāṅketitā bhāvitā;

Vidyā kuṇḍala-māninī sva-jananī
māyā kriyā bhāvyate,

Yaistaiḥ siddha-kulodbhavaiḥ praṇatibhiḥ
sat-stotrakaiḥ śambhubhiḥ.


5.           Dhātā-śaṅkara-mohinī tribhuvana-
chāyā-paṭodgāminī,

Saṁsārādi-mahā-sukha-praharaṇī
tatra sthitā yoginī;

Sarva-granthi-vibhedinī sva-bhujagā
sukṣmātisukṣmā parā,

Brahma-jñāna-vinodinī kula-kuṭī
vyāghātinī bhāvyate.



6.           Vande śrī-kula-kuṇḍaliṁ trivalibhiḥ
sāṅgaiḥ svayambhū-priyāṁ,

Prāviṣṭāmbara-māracitta-capalāṁ
bālā-balā-niṣkalām;

Yā devī paribhāti veda-vadanā
sambhāvanī tāpinī,

Iṣṭānāṁ śirasi svayambhu-vanitāṁ
sambhāvayāmi kriyām.


7.           Vāṇī-koṭi-mṛdaṅga-nāda-madanā-
niśreṇi-koṭi-dhvaniḥ,

Prāṇeśī rasa-rāśi-mūla-kamalol-
lāsaika-pūrṇānanā;

Āṣāḍhodbhava-megha-rāji-janita-
dhvāntānana-sthāyinī,

Mātā sā paripātu sūkṣma-pathagā
māṁ yogināṁ śaṅkarī.


8.           Tvām āśritya narā vrajanti sahasā
vaikuṇṭha-kailāsayor,

Ānandaika-vilāsinīṁ śaśiśatā-
nandānanāṁ kāraṇām;

Mātaḥ śrī-kula-kuṇḍalī-priya-kale!
kālī-kaloddīpane!

Tatsthānaṁ praṇamāmi bhadra-vanite!
māmuddhara tvaṁ paśum.


Kuṇḍalī-śakti-mārgasthaḥ
stotrāṣṭaka-mahā-phalam,

Yaḥ paṭhet prātarutthāya
sa yogī bhavati dhruvam.


Kṣaṇādeva hi pāṭhena
kavinātho bhaved iha,

Pavitraḥ kuṇḍalī-yogī
brahma-līno bhaven mahān.


Iti te kathitaṁ nātha!
kuṇḍalī-komalaṁ stavam,

Etat stotra-prasādena
deveṣu guru-gīṣpatiḥ.


Sarve devāḥ siddhi-yutā
asyāḥ stotra-prasādataḥ,

Dvi-parārdham cirañjīvī
brahmā sarva-suresvaraḥ.


Sadgurunāth Mahārāj ki Jay

Keine Kommentare: