23. Februar 2011

SARASVATĪ PUJA



Yā kundenu
tushāra hāra dhavalā
yā shubhra vastrāvritā
yā vīnā-
varadanda manditakarā
yā shveta padmāsanā
yā brahmāchyuta-
shankāra prabhitibhir
devaih sadā vanditā
sā mām pātu
sarasvatī bhagavatī
nihshesha jādyāpahā

O goddess Sarasvati, white as snow or the moon or the kunda flowers, clothed in white garments, holding a magnificent veena, seated on a white lotus, ever glorified with offerings from the gods Brahme, Vishnu, and Shiva. Protect us from all forms of ignorance.

22. Februar 2011

Sadgurunāth Mahārāj ki Jay




KUṆḌALINĪ STAVAḤ
Sadgurunāth Mahārāj ki Jay

1.           Janmoddhāra-nirīkṣaṇīha taruṇī
vedādi-bījādimā,

Nityaṁ cetasi bhāvyate bhuvi kadā
sadvākya-sañcāriṇī;

Māṁ pātu priya-dāsa-bhāvaka-padaṁ
saṅghātaye śrīdharā,

Dhātri! Tvaṁ svayam ādideva-vanitā
dīnātidīnaṁ paśum.


2.           Raktābhāmṛta-candrikā lipimayī
sarpākṛtir nidritā,

Jāgrat-kūrma-samāśritā bhagavati
tvaṁ māṁ samālokaya;

Māṁsodgandha-kugandha-doṣa-jaḍitaṁ
vedādi-kāryānvitaṁ,

Svalpa-svāmala-candra-koṭi-kiraṇair
nityaṁ śarīraṁ kuru.


3.           Siddhārthī nija-doṣavit sthalagatir
vyājīyate vidyayā,

Kuṇḍalyā kula-mārga-mukta-nagarī-
māyā-kumārgaḥ śriyā;

Yadyevaṁ bhajati prabhāta-samaye
madhyāhna-kāle'thavā,

Nityaṁ yaḥ kula-kuṇḍalī-japa-padām-
bhojam sa siddho bhavet.


4.           Vāyvākāśa-caturdale'tivimale
vāñcha-phalonmūlake,

Nityaṁ samprati nitya-deha-ghaṭitā
sāṅketitā bhāvitā;

Vidyā kuṇḍala-māninī sva-jananī
māyā kriyā bhāvyate,

Yaistaiḥ siddha-kulodbhavaiḥ praṇatibhiḥ
sat-stotrakaiḥ śambhubhiḥ.


5.           Dhātā-śaṅkara-mohinī tribhuvana-
chāyā-paṭodgāminī,

Saṁsārādi-mahā-sukha-praharaṇī
tatra sthitā yoginī;

Sarva-granthi-vibhedinī sva-bhujagā
sukṣmātisukṣmā parā,

Brahma-jñāna-vinodinī kula-kuṭī
vyāghātinī bhāvyate.



6.           Vande śrī-kula-kuṇḍaliṁ trivalibhiḥ
sāṅgaiḥ svayambhū-priyāṁ,

Prāviṣṭāmbara-māracitta-capalāṁ
bālā-balā-niṣkalām;

Yā devī paribhāti veda-vadanā
sambhāvanī tāpinī,

Iṣṭānāṁ śirasi svayambhu-vanitāṁ
sambhāvayāmi kriyām.


7.           Vāṇī-koṭi-mṛdaṅga-nāda-madanā-
niśreṇi-koṭi-dhvaniḥ,

Prāṇeśī rasa-rāśi-mūla-kamalol-
lāsaika-pūrṇānanā;

Āṣāḍhodbhava-megha-rāji-janita-
dhvāntānana-sthāyinī,

Mātā sā paripātu sūkṣma-pathagā
māṁ yogināṁ śaṅkarī.


8.           Tvām āśritya narā vrajanti sahasā
vaikuṇṭha-kailāsayor,

Ānandaika-vilāsinīṁ śaśiśatā-
nandānanāṁ kāraṇām;

Mātaḥ śrī-kula-kuṇḍalī-priya-kale!
kālī-kaloddīpane!

Tatsthānaṁ praṇamāmi bhadra-vanite!
māmuddhara tvaṁ paśum.


Kuṇḍalī-śakti-mārgasthaḥ
stotrāṣṭaka-mahā-phalam,

Yaḥ paṭhet prātarutthāya
sa yogī bhavati dhruvam.


Kṣaṇādeva hi pāṭhena
kavinātho bhaved iha,

Pavitraḥ kuṇḍalī-yogī
brahma-līno bhaven mahān.


Iti te kathitaṁ nātha!
kuṇḍalī-komalaṁ stavam,

Etat stotra-prasādena
deveṣu guru-gīṣpatiḥ.


Sarve devāḥ siddhi-yutā
asyāḥ stotra-prasādataḥ,

Dvi-parārdham cirañjīvī
brahmā sarva-suresvaraḥ.


Sadgurunāth Mahārāj ki Jay